B 378-12 Vibhūtikramavidhi

Manuscript culture infobox

Filmed in: B 378/12
Title: Vibhūtikramavidhi
Dimensions: 33 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/220
Remarks:

Reel No. B 378-12

Inventory No. 86772

Title Vibhūtikramavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State incomplete

Size 33.0 x 9.0 cm

Binding Hole(s)

Folios 2

Lines per Folio 4-9

Illustrations

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || ||


atha vibhūtikramavidhānaṃ ||


mūlena prāṇāyamaḥ ||


śiraśqqi pippalāadaṛṣe 2 || mukhe gāyatrīcchandase 2 || hṛdaye śrīrudrāya devatāya 2 || guhye

agnibījāya 2 || pādayo bhasmaśakteaye 2 || mama mokṣārthe bhasmadhāraṇē viniyogaḥ ||

aṃguṣṭhayoḥ || kārāya 2 || hṛdayāya 2 || tarjjanībhyāṃ karavikaraṇāya 2 || śirase svāhā ||

madhyamābhyāṃ balavikaraṇāya 2 || śikhāyai vaṣaṭ || anāmikāṃ balapramathanāya 2 kavacāya hūṃ

|| karatalakarapṛṣṭhayoḥ || manonmanāya 2 || astrāya phaṭ || tritāara(!) || digbandha(ḥ) || ||


vibhūte bhūtanāmāsīd vānadevaḥ sadāśivaḥ |

rakṣābandhas tvayo deva rakṣa mām anaghe sadā || (fol. 1v1–6)


End

5 jyotiśaktikā || hṛdi || viṣṇuśaktikā vāmāṃge || 5 śivaśaktikā dakṣāṃge || rudraśaktikā || 5

śaadāśivaśaktikā pṛṣṭhe || śivaśaktikā kakudi || 5 sadāśivāya vibhūtāya svāhā sarvvaśaktikālikāyai

vyāpakāya svāhā || || sadāśivaśaktikā || pṛṣṭhe || śivaśaktikā kakudi || iti vyāpaka(!) śirādipādāntaṃ ||

oṃ mahākālimahāśakte paracaitanyarūpiṇi || vibhūtisnānasāṃgatvaṃ dehasiddhi(!) prayaccha me || ||

śubhaṃ || (exp. 3t7–3b4)

=== Colophon ===x

Microfilm Details

Reel No. B 378/12

Date of Filming 12-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-08-2011

Bibliography